A 979-37(2) Tārākavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/37
Title: Tārākavaca
Dimensions: 23.2 x 5.7 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/98
Remarks:


Reel No. A 979-37 Inventory No. 77994

Title Tārākavaca

Remarks ascribed to Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State incomplete

Size 23.2 x 5.7 cm

Binding Hole none

Folios 4

Lines per Folio 4–5

Foliation figures in the upper left margin of the verso under the letter a and in the lower right margin of the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/98

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

kailāsaśikharāsīnaṃ devadevaṃ jagadguruṃ |

pārvatī paripapraccha sādhakānugrahecchayā || 1 ||

kenopāyena tapasā kena vā karmaṇā punaḥ |

vināpi sevayā deva labhyate sarvamaṃgalaṃ || 2 ||

kathayasva mahābhāga yadi sneho mayi prabho || ||

īśvara uvāca || ||

śṛṇu devi pravakṣyāmi sarvakāmaphalapradaṃ || 3 ||

kavacaṃ tārakādevyāḥ saṃsārataladurllabham ||

naro yatpāṭhamātreṇa mūrkho bhavati paṃḍitaḥ || 4 || (fol. 1r1–5)

End

gopanīyaṃ sadā devi prakāśyaṃ na kadācana ||

anyaprakāśanad devī kruddhā bhavati śāṃkarī || 26 ||

yasmāt parataraṃ nānyat triṣu lokeṣu vidyate ||

pāṭhamātreṇa †saghadā niṃdratvam† upajātavān || 27 ||

tārā devyās tu kavacaṃ yaḥ paṭhen niyataḥ sadā ||

na tasya durllabhaṃ kiṃcit satyaṃ satyaṃ vadāmi te || 28 || (fol. 3r4–3v2)

Colophon

iti śrīrudrayāmale haragaurīsaṃvāde śaṃkaraproktaṃ tārādevyāḥ kavacaṃ saṃpūrṇam || śubham || || ||

dorbhyāṃ (!) eṇbhyāṃ (!) ca jānubhyāṃ murasā (!) śirasā dṛśā ||

manasā vacasā ceti praṇāmoṣṭāṃga īritaḥ || (fol. 3v2–4)

Microfilm Details

Reel No. A 979/37

Date of Filming 31-01-1985

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 17-05-2005

Bibliography