A 979-37(2) Tārākavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/37
Title: Tārākavaca
Dimensions: 23.2 x 5.7 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/98
Remarks:
Reel No. A 979-37 Inventory No. 77994
Title Tārākavaca
Remarks ascribed to Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State incomplete
Size 23.2 x 5.7 cm
Binding Hole none
Folios 4
Lines per Folio 4–5
Foliation figures in the upper left margin of the verso under the letter a and in the lower right margin of the verso under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/98
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
kailāsaśikharāsīnaṃ devadevaṃ jagadguruṃ |
pārvatī paripapraccha sādhakānugrahecchayā || 1 ||
kenopāyena tapasā kena vā karmaṇā punaḥ |
vināpi sevayā deva labhyate sarvamaṃgalaṃ || 2 ||
kathayasva mahābhāga yadi sneho mayi prabho || ||
īśvara uvāca || ||
śṛṇu devi pravakṣyāmi sarvakāmaphalapradaṃ || 3 ||
kavacaṃ tārakādevyāḥ saṃsārataladurllabham ||
naro yatpāṭhamātreṇa mūrkho bhavati paṃḍitaḥ || 4 || (fol. 1r1–5)
End
gopanīyaṃ sadā devi prakāśyaṃ na kadācana ||
anyaprakāśanad devī kruddhā bhavati śāṃkarī || 26 ||
yasmāt parataraṃ nānyat triṣu lokeṣu vidyate ||
pāṭhamātreṇa †saghadā niṃdratvam† upajātavān || 27 ||
tārā devyās tu kavacaṃ yaḥ paṭhen niyataḥ sadā ||
na tasya durllabhaṃ kiṃcit satyaṃ satyaṃ vadāmi te || 28 || (fol. 3r4–3v2)
Colophon
iti śrīrudrayāmale haragaurīsaṃvāde śaṃkaraproktaṃ tārādevyāḥ kavacaṃ saṃpūrṇam || śubham || || ||
dorbhyāṃ (!) eṇbhyāṃ (!) ca jānubhyāṃ murasā (!) śirasā dṛśā ||
manasā vacasā ceti praṇāmoṣṭāṃga īritaḥ || (fol. 3v2–4)
Microfilm Details
Reel No. A 979/37
Date of Filming 31-01-1985
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 17-05-2005
Bibliography